Original

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥

Segmented

तम् रथ-स्थम् धनुष्पाणिम् राक्षसम् पर्यवस्थितम् ददृशुः सर्व-भूतानि पाश-हस्तम् इव अन्तकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
पर्यवस्थितम् पर्यवस्थित pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
पाश पाश pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s