Original

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।आजघान रणे रामं तोत्रैरिव महाद्विपम् ॥ १० ॥

Segmented

ततो नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः आजघान रणे रामम् तोत्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
pos=i
विकर्णिभिः विकर्णि pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
तोत्रैः तोत्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s