Original

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ १ ॥

Segmented

निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्

Analysis

Word Lemma Parse
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दूषणम् दूषण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रणे रण pos=n,g=m,c=7,n=s
त्रिशिरसा त्रिशिरस् pos=n,g=m,c=3,n=s
सह सह pos=i
खरस्य खर pos=n,g=m,c=6,n=s
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
त्रासो त्रास pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s