Original

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।धनुषा प्रतिजग्राह विधुन्वन्सायकाञ्शितान् ॥ ९ ॥

Segmented

आगच्छन्तम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः धनुषा प्रतिजग्राह विधुन्वन् सायकाञ् शितान्

Analysis

Word Lemma Parse
आगच्छन्तम् आगम् pos=va,g=m,c=2,n=s,f=part
त्रिशिरसम् त्रिशिरस् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
सायकाञ् सायक pos=n,g=m,c=2,n=p
शितान् शा pos=va,g=m,c=2,n=p,f=part