Original

हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ।द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ १९ ॥

Segmented

हत-शेषाः ततो भग्ना राक्षसाः खर-संश्रयाः द्रवन्ति स्म न तिष्ठन्ति व्याघ्र-त्रस्ताः मृगा इव

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
ततो ततस् pos=i
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
खर खर pos=n,comp=y
संश्रयाः संश्रय pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
व्याघ्र व्याघ्र pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
मृगा मृग pos=n,g=m,c=1,n=p
इव इव pos=i