Original

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ २० ॥

Segmented

तैः मुक्तकेशैः समरे पतितैः शोणित-उक्षितैः आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
मुक्तकेशैः मुक्तकेश pos=a,g=m,c=3,n=p
समरे समर pos=n,g=n,c=7,n=s
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
शोणित शोणित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
आस्तीर्णा आस्तृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
महावेदिः महावेदि pos=n,g=f,c=1,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
इव इव pos=i