Original

ते बलाहकसंकाशा महानादा महाबलाः ।अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः ॥ ८ ॥

Segmented

ते बलाहक-संकाशाः महा-नादाः महा-बलाः अभ्यधावन्त काकुत्स्थम् रामम् युद्धे जिघांसवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बलाहक बलाहक pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
नादाः नाद pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p