Original

मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः ।राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ॥ ७ ॥

Segmented

मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः राक्षसाः समरे रामम् निजघ्नू रोष-तत्पराः

Analysis

Word Lemma Parse
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
शूलैः शूल pos=n,g=n,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
निजघ्नू निहन् pos=v,p=3,n=p,l=lit
रोष रोष pos=n,comp=y
तत्पराः तत्पर pos=a,g=m,c=1,n=p