Original

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ६ ॥

Segmented

ततस् तम् भीम-धन्वानम् क्रुद्धाः सर्वे निशाचराः रामम् नानाविधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s