Original

स तेषां यातुधानानां मध्ये रतो गतः खरः ।बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥

Segmented

स तेषाम् यातुधानानाम् मध्ये रतो गतः खरः बभूव मध्ये ताराणाम् लोहिताङ्ग इव उदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यातुधानानाम् यातुधान pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
खरः खर pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
ताराणाम् तारा pos=n,g=f,c=6,n=p
लोहिताङ्ग लोहिताङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part