Original

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ४ ॥

Segmented

तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनीचराः नर्दमाना महा-नादम् सचिवाः पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
निष्पतितम् निष्पत् pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
नर्दमाना नर्द् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
सचिवाः सचिव pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan