Original

स खरस्याज्ञया सूतस्तुरगान्समचोदयत् ।यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः ॥ ३ ॥

Segmented

स खरस्य आज्ञया सूतस् तुरगान् समचोदयत् यत्र रामो महा-बाहुः एको धुन्वन् धनुः स्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
खरस्य खर pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
सूतस् सूत pos=n,g=m,c=1,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part