Original

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् ॥ २८ ॥

Segmented

तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम-हर्षणम् रामस्य अस्य महा-घोरम् पुनस् तेषाम् च रक्षसाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
पुनस् पुनर् pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p