Original

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ २७ ॥

Segmented

निवृत्तास् तु पुनः सर्वे दूषण-आश्रय-निर्भयाः रामम् एव अभ्यधावन्त साल-ताल-शिला-आयुधाः

Analysis

Word Lemma Parse
निवृत्तास् निवृत् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
पुनः पुनर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दूषण दूषण pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
निर्भयाः निर्भय pos=a,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
साल साल pos=n,comp=y
ताल ताल pos=n,comp=y
शिला शिला pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p