Original

तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ।अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ २६ ॥

Segmented

तान् सर्वान् पुनः आदाय समाश्वास्य च दूषणः अभ्यधावत काकुत्स्थम् क्रुद्धो रुद्रम् इव अन्तकः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
आदाय आदा pos=vi
समाश्वास्य समाश्वासय् pos=vi
pos=i
दूषणः दूषण pos=n,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s