Original

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ २५ ॥

Segmented

अवशिष्टाः च ये तत्र विषण्णाः च निशाचराः खरम् एव अभ्यधावन्त शरण-अर्थम् शर-अर्दिताः

Analysis

Word Lemma Parse
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विषण्णाः विषद् pos=va,g=m,c=1,n=p,f=part
pos=i
निशाचराः निशाचर pos=n,g=m,c=1,n=p
खरम् खर pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
शरण शरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part