Original

केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान् ।चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥ २३ ॥

Segmented

केचिद् भीम-बलाः शूराः शूलान् खड्गान् परश्वधान् चिक्षिपुः परम-क्रुद्धाः रामाय रजनीचराः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शूलान् शूल pos=n,g=m,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
रामाय राम pos=n,g=m,c=4,n=s
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p