Original

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ २२ ॥

Segmented

तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म-भेदिन् रामेण न सुखम् लेभे शुष्कम् वनम् इव अग्निना

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
रामेण राम pos=n,g=m,c=3,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
इव इव pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s