Original

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ २१ ॥

Segmented

ततो नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः भीमम् आर्त-स्वरम् चक्रुः भिद्यमाना निशाचराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
pos=i
विकर्णिभिः विकर्णि pos=n,g=m,c=3,n=p
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
भिद्यमाना भिद् pos=va,g=m,c=1,n=p,f=part
निशाचराः निशाचर pos=n,g=m,c=1,n=p