Original

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।बहून्सहस्ताभरणानूरून्करिकरोपमान् ॥ २० ॥

Segmented

तैः धनूंषि ध्वज-अग्राणि वर्माणि च शिरांसि च बहून् सहस्ताभरणान् करि-कर-उपमान्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
ध्वज ध्वज pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
pos=i
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
सहस्ताभरणान् ऊरु pos=n,g=m,c=2,n=p
करि करिन् pos=n,comp=y
कर कर pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p