Original

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् ।रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ २ ॥

Segmented

तम् दृष्ट्वा स गुणम् चापम् उद्यम्य खर-निःस्वनम् रामस्य अभिमुखम् सूतम् चोद्यताम् इत्य् अचोदयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
गुणम् गुण pos=n,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
खर खर pos=a,comp=y
निःस्वनम् निःस्वन pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
चोद्यताम् चोदय् pos=v,p=3,n=s,l=lot
इत्य् इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan