Original

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ १८ ॥

Segmented

भित्त्वा राक्षस-देहान् तांस् ते शरा रुधिर-आप्लुताः अन्तरिक्ष-गताः रेजुः दीप्त-अग्नि-सम-तेजसः

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
राक्षस राक्षस pos=n,comp=y
देहान् देह pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
आप्लुताः आप्लु pos=va,g=m,c=1,n=p,f=part
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
रेजुः राज् pos=v,p=3,n=p,l=lit
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p