Original

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।आददू रक्षसां प्राणान्पाशाः कालकृता इव ॥ १७ ॥

Segmented

ते शराः शत्रु-सैन्येषु मुक्ता रामेण लीलया आददू रक्षसाम् प्राणान् पाशाः काल-कृतवन्तः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
रामेण राम pos=n,g=m,c=3,n=s
लीलया लीला pos=n,g=f,c=3,n=s
आददू आदा pos=v,p=3,n=p,l=lit
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
पाशाः पाश pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i