Original

दुरावारान्दुर्विषहान्कालपाशोपमान्रणे ।मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ॥ १६ ॥

Segmented

दुरावारान् दुर्विषहान् काल-पाश-उपमान् रणे मुमोच लीलया रामः कङ्कपत्त्रान् अजिह्म-गाम्

Analysis

Word Lemma Parse
दुरावारान् दुरावार pos=a,g=m,c=2,n=p
दुर्विषहान् दुर्विषह pos=a,g=m,c=2,n=p
काल काल pos=n,comp=y
पाश पाश pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
लीलया लीला pos=n,g=f,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
कङ्कपत्त्रान् कङ्कपत्त्र pos=n,g=m,c=2,n=p
अजिह्म अजिह्म pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p