Original

ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः ।ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ १५ ॥

Segmented

ततो रामः सु संक्रुद्धः मण्डली-कृत-कार्मुकः ससर्ज निशितान् बाणाञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
मण्डली मण्डल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i