Original

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः ॥ १३ ॥

Segmented

स विद्धः क्षतज-आदिग्धः सर्व-गात्रेषु राघवः बभूव रामः संध्या-अभ्रैः दिवाकर इव आवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
क्षतज क्षतज pos=n,comp=y
आदिग्धः आदिह् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
राघवः राघव pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part