Original

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ १२ ॥

Segmented

स तैः प्रहरणैः घोरैः भिन्न-गात्रः न विव्यथे रामः प्रदीप्तैः बहुभिः वज्रैः इव महा-अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
प्रदीप्तैः प्रदीप् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अचलः अचल pos=n,g=m,c=1,n=s