Original

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ ११ ॥

Segmented

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः प्रतिजग्राह विशिखैः नदी-ओघान् इव सागरः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
मुक्तानि मुच् pos=va,g=n,c=2,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
यातुधानैः यातुधान pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
नदी नदी pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s