Original

स तैः परिवृतो घोरै राघवो रक्षसां गणैः ।तिथिष्विव महादेवो वृतः पारिषदां गणैः ॥ १० ॥

Segmented

स तैः परिवृतो घोरै राघवो रक्षसाम् गणैः तिथिष्व् इव महादेवो वृतः पारिषदाम् गणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
घोरै घोर pos=a,g=m,c=3,n=p
राघवो राघव pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
तिथिष्व् तिथि pos=n,g=f,c=7,n=p
इव इव pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पारिषदाम् पारिषद् pos=n,g=m,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p