Original

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥ १ ॥

Segmented

अवष्टम्भ्-धनुम् रामम् क्रुद्धम् च रिपु-घातिनम् ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः

Analysis

Word Lemma Parse
अवष्टम्भ् अवष्टम्भ् pos=va,comp=y,f=part
धनुम् धनु pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
pos=i
रिपु रिपु pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
खरः खर pos=n,g=m,c=1,n=s
सह सह pos=i
पुरःसरैः पुरःसर pos=n,g=m,c=3,n=p