Original

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् ।व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ॥ ४ ॥

Segmented

अमी रुधिर-धाराः तु विसृजन्तः खर-स्वनान् व्योम्नि मेघा विवर्तन्ते परुषा गर्दभ-अरुणाः

Analysis

Word Lemma Parse
अमी अदस् pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
तु तु pos=i
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
खर खर pos=a,comp=y
स्वनान् स्वन pos=n,g=m,c=2,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
मेघा मेघ pos=n,g=m,c=1,n=p
विवर्तन्ते विवृत् pos=v,p=3,n=p,l=lat
परुषा परुष pos=a,g=m,c=1,n=p
गर्दभ गर्दभ pos=n,comp=y
अरुणाः अरुण pos=a,g=m,c=1,n=p