Original

विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ।तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २१ ॥

Segmented

विप्रघुः-स्वनानाम् च दुन्दुभींः च अपि निघ्नताम् तेषाम् सु तुमुलः शब्दः पूरयामास तद् वनम्

Analysis

Word Lemma Parse
विप्रघुः विप्रघुष् pos=va,comp=y,f=part
स्वनानाम् स्वन pos=n,g=m,c=6,n=p
pos=i
दुन्दुभींः दुन्दुभि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s