Original

क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ ।खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः ॥ ९ ॥

Segmented

क्षतज-आर्द्र-स वर्ण-आभा संध्या-कालम् विना बभौ खरस्य अभिमुखम् नेदुस् तदा घोरा मृगाः खगाः

Analysis

Word Lemma Parse
क्षतज क्षतज pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
pos=i
वर्ण वर्ण pos=n,comp=y
आभा आभ pos=a,g=f,c=1,n=s
संध्या संध्या pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
विना विना pos=i
बभौ भा pos=v,p=3,n=s,l=lit
खरस्य खर pos=n,g=m,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
नेदुस् नद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
घोरा घोर pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
खगाः खग pos=n,g=m,c=1,n=p