Original

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे ॥ ८ ॥

Segmented

बभूव तिमिरम् घोरम् उद्धतम् रोम-हर्षणम् दिशो वा विदिशो वा अपि सु व्यक्तम् न चकाशिरे

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तिमिरम् तिमिर pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
वा वा pos=i
विदिशो विदिश् pos=n,g=f,c=1,n=p
वा वा pos=i
अपि अपि pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit