Original

प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः ।आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः ॥ ७ ॥

Segmented

प्रभिद्-गिरि-संकाशाः तोय-शोषय्-धारिणः आकाशम् तद् अनाकाशम् चक्रुः भीमा बलाहकाः

Analysis

Word Lemma Parse
प्रभिद् प्रभिद् pos=va,comp=y,f=part
गिरि गिरि pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
तोय तोय pos=n,comp=y
शोषय् शोषय् pos=va,comp=y,f=part
धारिणः धारिन् pos=a,g=m,c=1,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनाकाशम् अनाकाश pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
भीमा भीम pos=a,g=m,c=1,n=p
बलाहकाः बलाहक pos=n,g=m,c=1,n=p