Original

जनस्थानसमीपे च समाक्रम्य खरस्वनाः ।विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ ५ ॥

Segmented

जनस्थान-समीपे च समाक्रम्य खर-स्वनाः विस्वरान् विविधांः चक्रुः मांसादा मृग-पक्षिणः

Analysis

Word Lemma Parse
जनस्थान जनस्थान pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
समाक्रम्य समाक्रम् pos=vi
खर खर pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
विस्वरान् विस्वर pos=n,g=m,c=2,n=p
विविधांः विविध pos=a,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
मांसादा मांसाद pos=a,g=m,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p