Original

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ।समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४ ॥

Segmented

ततो ध्वजम् उपागम्य हेम-दण्डम् समुच्छ्रितम् समाक्रम्य महा-कायः तस्थौ गृध्रः सु दारुणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
हेम हेमन् pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
समुच्छ्रितम् समुच्छ्रि pos=va,g=m,c=2,n=s,f=part
समाक्रम्य समाक्रम् pos=vi
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गृध्रः गृध्र pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s