Original

सा भीमवेगा समराभिकामा सुदारुणा राक्षसवीर सेना ।तौ राजपुत्रौ सहसाभ्युपेता मालाग्रहाणामिव चन्द्रसूर्यौ ॥ ३४ ॥

Segmented

सा भीम-वेगा समर-अभिकामा सु दारुणा राक्षस-वीर-सेना तौ राज-पुत्रौ सहसा अभ्युपेता माला ग्रहाणाम् इव चन्द्र-सूर्यौ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भीम भीम pos=a,comp=y
वेगा वेग pos=n,g=f,c=1,n=s
समर समर pos=n,comp=y
अभिकामा अभिकाम pos=a,g=f,c=1,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
वीर वीर pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्युपेता अभ्युपे pos=va,g=f,c=1,n=s,f=part
माला माला pos=n,g=f,c=1,n=s
ग्रहाणाम् ग्रह pos=n,g=m,c=6,n=p
इव इव pos=i
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=2,n=d