Original

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः ॥ ३३ ॥

Segmented

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास् तथा चत्वार एते सेना-अग्र्याः दूषणम् पृष्ठतो ऽन्वयुः

Analysis

Word Lemma Parse
महाकपालः महाकपाल pos=n,g=m,c=1,n=s
स्थूलाक्षः स्थूलाक्ष pos=n,g=m,c=1,n=s
प्रमाथी प्रमाथिन् pos=n,g=m,c=1,n=s
त्रिशिरास् त्रिशिरस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
चत्वार चतुर् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
सेना सेना pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
दूषणम् दूषण pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयुः अनुया pos=v,p=3,n=p,l=lun