Original

मेघमाली महामाली सर्पास्यो रुधिराशनः ।द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३२ ॥

Segmented

मेघमाली महामाली सर्पास्यो रुधिराशनः द्वादशा एते महा-वीर्याः प्रतस्थुः अभितः खरम्

Analysis

Word Lemma Parse
मेघमाली मेघमालिन् pos=n,g=m,c=1,n=s
महामाली महामालिन् pos=n,g=m,c=1,n=s
सर्पास्यो सर्पास्य pos=n,g=m,c=1,n=s
रुधिराशनः रुधिराशन pos=n,g=m,c=1,n=s
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
अभितः अभितस् pos=i
खरम् खर pos=n,g=m,c=2,n=s