Original

रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः ।तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः ॥ ३० ॥

Segmented

रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः तम् दृष्ट्वा राक्षसम् भूयो राक्षसाः च विनिःसृताः

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
तु तु pos=i
खरो खर pos=n,g=m,c=1,n=s
वेगात् वेग pos=n,g=m,c=5,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
अग्रात् अग्र pos=n,g=n,c=5,n=s
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
विनिःसृताः विनिःसृ pos=va,g=m,c=1,n=p,f=part