Original

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ॥ ३ ॥

Segmented

श्यामम् रुधिर-पर्यन्तम् बभूव परिवेषणम् अलात-चक्र-प्रतिमम् प्रतिगृह्य दिवाकरम्

Analysis

Word Lemma Parse
श्यामम् श्याम pos=a,g=n,c=1,n=s
रुधिर रुधिर pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परिवेषणम् परिवेषण pos=n,g=n,c=1,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s