Original

एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ।ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ २९ ॥

Segmented

एतच् च अन्यत् च बहुशो ब्रुवाणाः परम-ऋषयः ददृशुः वाहिनीम् तेषाम् राक्षसानाम् गत-आयुषाम्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
बहुशो बहुशस् pos=i
ब्रुवाणाः ब्रू pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
गत गम् pos=va,comp=y,f=part
आयुषाम् आयुस् pos=n,g=m,c=6,n=p