Original

समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः ।स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः ॥ २७ ॥

Segmented

स्वस्ति गो ब्राह्मणेभ्यः ऽस्तु लोकानाम् ये च संमताः

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गो गो pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
लोकानाम् लोक pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part