Original

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ।प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ॥ २५ ॥

Segmented

सा तस्य गर्जितम् श्रुत्वा राक्षसस्य महा-चमूः प्रहर्षम् अतुलम् लेभे मृत्यु-पाश-अवपाशिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गर्जितम् गर्जित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
मृत्यु मृत्यु pos=n,comp=y
पाश पाश pos=n,comp=y
अवपाशिता अवपाशित pos=a,g=f,c=1,n=s