Original

देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ।वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ ॥ २४ ॥

Segmented

देवराजम् अपि क्रुद्धो मत्त-ऐरावत-यायिनम् वज्र-हस्तम् रणे हन्याम् किम् पुनस् तौ च मानुषौ

Analysis

Word Lemma Parse
देवराजम् देवराज pos=n,g=m,c=2,n=s
अपि अपि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
ऐरावत ऐरावत pos=n,comp=y
यायिनम् यायिन् pos=a,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
किम् किम् pos=i
पुनस् पुनर् pos=i
तौ तद् pos=n,g=m,c=2,n=d
pos=i
मानुषौ मानुष pos=n,g=m,c=2,n=d