Original

न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ।युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ॥ २३ ॥

Segmented

न क्वचित् प्राप्त-पूर्वः मे संयुगेषु पराजयः युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयाम्य् अहम्

Analysis

Word Lemma Parse
pos=i
क्वचित् क्वचिद् pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
संयुगेषु संयुग pos=n,g=n,c=7,n=p
पराजयः पराजय pos=n,g=m,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
कथयाम्य् कथय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s