Original

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ।यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ॥ २२ ॥

Segmented

स कामा भगिनी मे ऽस्तु पीत्वा तु रुधिरम् तयोः यत् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः

Analysis

Word Lemma Parse
pos=i
कामा काम pos=n,g=f,c=1,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पीत्वा पा pos=vi
तु तु pos=i
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
यत् यद् pos=n,g=n,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s