Original

राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ।अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ॥ २१ ॥

Segmented

राघवम् तम् बल-उत्सिक्तम् भ्रातरम् च अपि लक्ष्मणम् अहत्वा सायकैस् तीक्ष्णैः न उपावृत् उत्सहे

Analysis

Word Lemma Parse
राघवम् राघव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
उत्सिक्तम् उत्सिच् pos=va,g=m,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अहत्वा अहत्वा pos=i
सायकैस् सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
pos=i
उपावृत् उपावृत् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat