Original

तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ।मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ॥ २० ॥

Segmented

तारा अपि शरैस् तीक्ष्णैः पातयेयम् नभस्तलात् मृत्युम् मरण-धर्मेण संक्रुद्धो योजयाम्य् अहम्

Analysis

Word Lemma Parse
तारा तारा pos=n,g=f,c=2,n=p
अपि अपि pos=i
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पातयेयम् पातय् pos=v,p=1,n=s,l=vidhilin
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
मरण मरण pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
योजयाम्य् योजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s